भ्यसमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्यसमानः
भ्यसमानौ
भ्यसमानाः
सम्बोधन
भ्यसमान
भ्यसमानौ
भ्यसमानाः
द्वितीया
भ्यसमानम्
भ्यसमानौ
भ्यसमानान्
तृतीया
भ्यसमानेन
भ्यसमानाभ्याम्
भ्यसमानैः
चतुर्थी
भ्यसमानाय
भ्यसमानाभ्याम्
भ्यसमानेभ्यः
पञ्चमी
भ्यसमानात् / भ्यसमानाद्
भ्यसमानाभ्याम्
भ्यसमानेभ्यः
षष्ठी
भ्यसमानस्य
भ्यसमानयोः
भ्यसमानानाम्
सप्तमी
भ्यसमाने
भ्यसमानयोः
भ्यसमानेषु
 
एक
द्वि
बहु
प्रथमा
भ्यसमानः
भ्यसमानौ
भ्यसमानाः
सम्बोधन
भ्यसमान
भ्यसमानौ
भ्यसमानाः
द्वितीया
भ्यसमानम्
भ्यसमानौ
भ्यसमानान्
तृतीया
भ्यसमानेन
भ्यसमानाभ्याम्
भ्यसमानैः
चतुर्थी
भ्यसमानाय
भ्यसमानाभ्याम्
भ्यसमानेभ्यः
पञ्चमी
भ्यसमानात् / भ्यसमानाद्
भ्यसमानाभ्याम्
भ्यसमानेभ्यः
षष्ठी
भ्यसमानस्य
भ्यसमानयोः
भ्यसमानानाम्
सप्तमी
भ्यसमाने
भ्यसमानयोः
भ्यसमानेषु


अन्याः