भ्यसनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्यसनीयः
भ्यसनीयौ
भ्यसनीयाः
सम्बोधन
भ्यसनीय
भ्यसनीयौ
भ्यसनीयाः
द्वितीया
भ्यसनीयम्
भ्यसनीयौ
भ्यसनीयान्
तृतीया
भ्यसनीयेन
भ्यसनीयाभ्याम्
भ्यसनीयैः
चतुर्थी
भ्यसनीयाय
भ्यसनीयाभ्याम्
भ्यसनीयेभ्यः
पञ्चमी
भ्यसनीयात् / भ्यसनीयाद्
भ्यसनीयाभ्याम्
भ्यसनीयेभ्यः
षष्ठी
भ्यसनीयस्य
भ्यसनीययोः
भ्यसनीयानाम्
सप्तमी
भ्यसनीये
भ्यसनीययोः
भ्यसनीयेषु
 
एक
द्वि
बहु
प्रथमा
भ्यसनीयः
भ्यसनीयौ
भ्यसनीयाः
सम्बोधन
भ्यसनीय
भ्यसनीयौ
भ्यसनीयाः
द्वितीया
भ्यसनीयम्
भ्यसनीयौ
भ्यसनीयान्
तृतीया
भ्यसनीयेन
भ्यसनीयाभ्याम्
भ्यसनीयैः
चतुर्थी
भ्यसनीयाय
भ्यसनीयाभ्याम्
भ्यसनीयेभ्यः
पञ्चमी
भ्यसनीयात् / भ्यसनीयाद्
भ्यसनीयाभ्याम्
भ्यसनीयेभ्यः
षष्ठी
भ्यसनीयस्य
भ्यसनीययोः
भ्यसनीयानाम्
सप्तमी
भ्यसनीये
भ्यसनीययोः
भ्यसनीयेषु


अन्याः