भोजनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भोजनीयः
भोजनीयौ
भोजनीयाः
सम्बोधन
भोजनीय
भोजनीयौ
भोजनीयाः
द्वितीया
भोजनीयम्
भोजनीयौ
भोजनीयान्
तृतीया
भोजनीयेन
भोजनीयाभ्याम्
भोजनीयैः
चतुर्थी
भोजनीयाय
भोजनीयाभ्याम्
भोजनीयेभ्यः
पञ्चमी
भोजनीयात् / भोजनीयाद्
भोजनीयाभ्याम्
भोजनीयेभ्यः
षष्ठी
भोजनीयस्य
भोजनीययोः
भोजनीयानाम्
सप्तमी
भोजनीये
भोजनीययोः
भोजनीयेषु
 
एक
द्वि
बहु
प्रथमा
भोजनीयः
भोजनीयौ
भोजनीयाः
सम्बोधन
भोजनीय
भोजनीयौ
भोजनीयाः
द्वितीया
भोजनीयम्
भोजनीयौ
भोजनीयान्
तृतीया
भोजनीयेन
भोजनीयाभ्याम्
भोजनीयैः
चतुर्थी
भोजनीयाय
भोजनीयाभ्याम्
भोजनीयेभ्यः
पञ्चमी
भोजनीयात् / भोजनीयाद्
भोजनीयाभ्याम्
भोजनीयेभ्यः
षष्ठी
भोजनीयस्य
भोजनीययोः
भोजनीयानाम्
सप्तमी
भोजनीये
भोजनीययोः
भोजनीयेषु


अन्याः