भोजक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भोजकः
भोजकौ
भोजकाः
सम्बोधन
भोजक
भोजकौ
भोजकाः
द्वितीया
भोजकम्
भोजकौ
भोजकान्
तृतीया
भोजकेन
भोजकाभ्याम्
भोजकैः
चतुर्थी
भोजकाय
भोजकाभ्याम्
भोजकेभ्यः
पञ्चमी
भोजकात् / भोजकाद्
भोजकाभ्याम्
भोजकेभ्यः
षष्ठी
भोजकस्य
भोजकयोः
भोजकानाम्
सप्तमी
भोजके
भोजकयोः
भोजकेषु
 
एक
द्वि
बहु
प्रथमा
भोजकः
भोजकौ
भोजकाः
सम्बोधन
भोजक
भोजकौ
भोजकाः
द्वितीया
भोजकम्
भोजकौ
भोजकान्
तृतीया
भोजकेन
भोजकाभ्याम्
भोजकैः
चतुर्थी
भोजकाय
भोजकाभ्याम्
भोजकेभ्यः
पञ्चमी
भोजकात् / भोजकाद्
भोजकाभ्याम्
भोजकेभ्यः
षष्ठी
भोजकस्य
भोजकयोः
भोजकानाम्
सप्तमी
भोजके
भोजकयोः
भोजकेषु


अन्याः