भोग शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भोगः
भोगौ
भोगाः
सम्बोधन
भोग
भोगौ
भोगाः
द्वितीया
भोगम्
भोगौ
भोगान्
तृतीया
भोगेन
भोगाभ्याम्
भोगैः
चतुर्थी
भोगाय
भोगाभ्याम्
भोगेभ्यः
पञ्चमी
भोगात् / भोगाद्
भोगाभ्याम्
भोगेभ्यः
षष्ठी
भोगस्य
भोगयोः
भोगानाम्
सप्तमी
भोगे
भोगयोः
भोगेषु
 
एक
द्वि
बहु
प्रथमा
भोगः
भोगौ
भोगाः
सम्बोधन
भोग
भोगौ
भोगाः
द्वितीया
भोगम्
भोगौ
भोगान्
तृतीया
भोगेन
भोगाभ्याम्
भोगैः
चतुर्थी
भोगाय
भोगाभ्याम्
भोगेभ्यः
पञ्चमी
भोगात् / भोगाद्
भोगाभ्याम्
भोगेभ्यः
षष्ठी
भोगस्य
भोगयोः
भोगानाम्
सप्तमी
भोगे
भोगयोः
भोगेषु