भेषितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भेषितव्यः
भेषितव्यौ
भेषितव्याः
सम्बोधन
भेषितव्य
भेषितव्यौ
भेषितव्याः
द्वितीया
भेषितव्यम्
भेषितव्यौ
भेषितव्यान्
तृतीया
भेषितव्येन
भेषितव्याभ्याम्
भेषितव्यैः
चतुर्थी
भेषितव्याय
भेषितव्याभ्याम्
भेषितव्येभ्यः
पञ्चमी
भेषितव्यात् / भेषितव्याद्
भेषितव्याभ्याम्
भेषितव्येभ्यः
षष्ठी
भेषितव्यस्य
भेषितव्ययोः
भेषितव्यानाम्
सप्तमी
भेषितव्ये
भेषितव्ययोः
भेषितव्येषु
 
एक
द्वि
बहु
प्रथमा
भेषितव्यः
भेषितव्यौ
भेषितव्याः
सम्बोधन
भेषितव्य
भेषितव्यौ
भेषितव्याः
द्वितीया
भेषितव्यम्
भेषितव्यौ
भेषितव्यान्
तृतीया
भेषितव्येन
भेषितव्याभ्याम्
भेषितव्यैः
चतुर्थी
भेषितव्याय
भेषितव्याभ्याम्
भेषितव्येभ्यः
पञ्चमी
भेषितव्यात् / भेषितव्याद्
भेषितव्याभ्याम्
भेषितव्येभ्यः
षष्ठी
भेषितव्यस्य
भेषितव्ययोः
भेषितव्यानाम्
सप्तमी
भेषितव्ये
भेषितव्ययोः
भेषितव्येषु


अन्याः