भेषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भेषितः
भेषितौ
भेषिताः
सम्बोधन
भेषित
भेषितौ
भेषिताः
द्वितीया
भेषितम्
भेषितौ
भेषितान्
तृतीया
भेषितेन
भेषिताभ्याम्
भेषितैः
चतुर्थी
भेषिताय
भेषिताभ्याम्
भेषितेभ्यः
पञ्चमी
भेषितात् / भेषिताद्
भेषिताभ्याम्
भेषितेभ्यः
षष्ठी
भेषितस्य
भेषितयोः
भेषितानाम्
सप्तमी
भेषिते
भेषितयोः
भेषितेषु
 
एक
द्वि
बहु
प्रथमा
भेषितः
भेषितौ
भेषिताः
सम्बोधन
भेषित
भेषितौ
भेषिताः
द्वितीया
भेषितम्
भेषितौ
भेषितान्
तृतीया
भेषितेन
भेषिताभ्याम्
भेषितैः
चतुर्थी
भेषिताय
भेषिताभ्याम्
भेषितेभ्यः
पञ्चमी
भेषितात् / भेषिताद्
भेषिताभ्याम्
भेषितेभ्यः
षष्ठी
भेषितस्य
भेषितयोः
भेषितानाम्
सप्तमी
भेषिते
भेषितयोः
भेषितेषु


अन्याः