भेषमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भेषमाणः
भेषमाणौ
भेषमाणाः
सम्बोधन
भेषमाण
भेषमाणौ
भेषमाणाः
द्वितीया
भेषमाणम्
भेषमाणौ
भेषमाणान्
तृतीया
भेषमाणेन
भेषमाणाभ्याम्
भेषमाणैः
चतुर्थी
भेषमाणाय
भेषमाणाभ्याम्
भेषमाणेभ्यः
पञ्चमी
भेषमाणात् / भेषमाणाद्
भेषमाणाभ्याम्
भेषमाणेभ्यः
षष्ठी
भेषमाणस्य
भेषमाणयोः
भेषमाणानाम्
सप्तमी
भेषमाणे
भेषमाणयोः
भेषमाणेषु
 
एक
द्वि
बहु
प्रथमा
भेषमाणः
भेषमाणौ
भेषमाणाः
सम्बोधन
भेषमाण
भेषमाणौ
भेषमाणाः
द्वितीया
भेषमाणम्
भेषमाणौ
भेषमाणान्
तृतीया
भेषमाणेन
भेषमाणाभ्याम्
भेषमाणैः
चतुर्थी
भेषमाणाय
भेषमाणाभ्याम्
भेषमाणेभ्यः
पञ्चमी
भेषमाणात् / भेषमाणाद्
भेषमाणाभ्याम्
भेषमाणेभ्यः
षष्ठी
भेषमाणस्य
भेषमाणयोः
भेषमाणानाम्
सप्तमी
भेषमाणे
भेषमाणयोः
भेषमाणेषु


अन्याः