भेषज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भेषजः
भेषजौ
भेषजाः
सम्बोधन
भेषज
भेषजौ
भेषजाः
द्वितीया
भेषजम्
भेषजौ
भेषजान्
तृतीया
भेषजेन
भेषजाभ्याम्
भेषजैः
चतुर्थी
भेषजाय
भेषजाभ्याम्
भेषजेभ्यः
पञ्चमी
भेषजात् / भेषजाद्
भेषजाभ्याम्
भेषजेभ्यः
षष्ठी
भेषजस्य
भेषजयोः
भेषजानाम्
सप्तमी
भेषजे
भेषजयोः
भेषजेषु
 
एक
द्वि
बहु
प्रथमा
भेषजः
भेषजौ
भेषजाः
सम्बोधन
भेषज
भेषजौ
भेषजाः
द्वितीया
भेषजम्
भेषजौ
भेषजान्
तृतीया
भेषजेन
भेषजाभ्याम्
भेषजैः
चतुर्थी
भेषजाय
भेषजाभ्याम्
भेषजेभ्यः
पञ्चमी
भेषजात् / भेषजाद्
भेषजाभ्याम्
भेषजेभ्यः
षष्ठी
भेषजस्य
भेषजयोः
भेषजानाम्
सप्तमी
भेषजे
भेषजयोः
भेषजेषु


अन्याः