भेषक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भेषकः
भेषकौ
भेषकाः
सम्बोधन
भेषक
भेषकौ
भेषकाः
द्वितीया
भेषकम्
भेषकौ
भेषकान्
तृतीया
भेषकेण
भेषकाभ्याम्
भेषकैः
चतुर्थी
भेषकाय
भेषकाभ्याम्
भेषकेभ्यः
पञ्चमी
भेषकात् / भेषकाद्
भेषकाभ्याम्
भेषकेभ्यः
षष्ठी
भेषकस्य
भेषकयोः
भेषकाणाम्
सप्तमी
भेषके
भेषकयोः
भेषकेषु
 
एक
द्वि
बहु
प्रथमा
भेषकः
भेषकौ
भेषकाः
सम्बोधन
भेषक
भेषकौ
भेषकाः
द्वितीया
भेषकम्
भेषकौ
भेषकान्
तृतीया
भेषकेण
भेषकाभ्याम्
भेषकैः
चतुर्थी
भेषकाय
भेषकाभ्याम्
भेषकेभ्यः
पञ्चमी
भेषकात् / भेषकाद्
भेषकाभ्याम्
भेषकेभ्यः
षष्ठी
भेषकस्य
भेषकयोः
भेषकाणाम्
सप्तमी
भेषके
भेषकयोः
भेषकेषु


अन्याः