भेदनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भेदनीयः
भेदनीयौ
भेदनीयाः
सम्बोधन
भेदनीय
भेदनीयौ
भेदनीयाः
द्वितीया
भेदनीयम्
भेदनीयौ
भेदनीयान्
तृतीया
भेदनीयेन
भेदनीयाभ्याम्
भेदनीयैः
चतुर्थी
भेदनीयाय
भेदनीयाभ्याम्
भेदनीयेभ्यः
पञ्चमी
भेदनीयात् / भेदनीयाद्
भेदनीयाभ्याम्
भेदनीयेभ्यः
षष्ठी
भेदनीयस्य
भेदनीययोः
भेदनीयानाम्
सप्तमी
भेदनीये
भेदनीययोः
भेदनीयेषु
 
एक
द्वि
बहु
प्रथमा
भेदनीयः
भेदनीयौ
भेदनीयाः
सम्बोधन
भेदनीय
भेदनीयौ
भेदनीयाः
द्वितीया
भेदनीयम्
भेदनीयौ
भेदनीयान्
तृतीया
भेदनीयेन
भेदनीयाभ्याम्
भेदनीयैः
चतुर्थी
भेदनीयाय
भेदनीयाभ्याम्
भेदनीयेभ्यः
पञ्चमी
भेदनीयात् / भेदनीयाद्
भेदनीयाभ्याम्
भेदनीयेभ्यः
षष्ठी
भेदनीयस्य
भेदनीययोः
भेदनीयानाम्
सप्तमी
भेदनीये
भेदनीययोः
भेदनीयेषु


अन्याः