भेदक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भेदकः
भेदकौ
भेदकाः
सम्बोधन
भेदक
भेदकौ
भेदकाः
द्वितीया
भेदकम्
भेदकौ
भेदकान्
तृतीया
भेदकेन
भेदकाभ्याम्
भेदकैः
चतुर्थी
भेदकाय
भेदकाभ्याम्
भेदकेभ्यः
पञ्चमी
भेदकात् / भेदकाद्
भेदकाभ्याम्
भेदकेभ्यः
षष्ठी
भेदकस्य
भेदकयोः
भेदकानाम्
सप्तमी
भेदके
भेदकयोः
भेदकेषु
 
एक
द्वि
बहु
प्रथमा
भेदकः
भेदकौ
भेदकाः
सम्बोधन
भेदक
भेदकौ
भेदकाः
द्वितीया
भेदकम्
भेदकौ
भेदकान्
तृतीया
भेदकेन
भेदकाभ्याम्
भेदकैः
चतुर्थी
भेदकाय
भेदकाभ्याम्
भेदकेभ्यः
पञ्चमी
भेदकात् / भेदकाद्
भेदकाभ्याम्
भेदकेभ्यः
षष्ठी
भेदकस्य
भेदकयोः
भेदकानाम्
सप्तमी
भेदके
भेदकयोः
भेदकेषु


अन्याः