भेद शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भेदः
भेदौ
भेदाः
सम्बोधन
भेद
भेदौ
भेदाः
द्वितीया
भेदम्
भेदौ
भेदान्
तृतीया
भेदेन
भेदाभ्याम्
भेदैः
चतुर्थी
भेदाय
भेदाभ्याम्
भेदेभ्यः
पञ्चमी
भेदात् / भेदाद्
भेदाभ्याम्
भेदेभ्यः
षष्ठी
भेदस्य
भेदयोः
भेदानाम्
सप्तमी
भेदे
भेदयोः
भेदेषु
 
एक
द्वि
बहु
प्रथमा
भेदः
भेदौ
भेदाः
सम्बोधन
भेद
भेदौ
भेदाः
द्वितीया
भेदम्
भेदौ
भेदान्
तृतीया
भेदेन
भेदाभ्याम्
भेदैः
चतुर्थी
भेदाय
भेदाभ्याम्
भेदेभ्यः
पञ्चमी
भेदात् / भेदाद्
भेदाभ्याम्
भेदेभ्यः
षष्ठी
भेदस्य
भेदयोः
भेदानाम्
सप्तमी
भेदे
भेदयोः
भेदेषु