भेतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भेतव्यः
भेतव्यौ
भेतव्याः
सम्बोधन
भेतव्य
भेतव्यौ
भेतव्याः
द्वितीया
भेतव्यम्
भेतव्यौ
भेतव्यान्
तृतीया
भेतव्येन
भेतव्याभ्याम्
भेतव्यैः
चतुर्थी
भेतव्याय
भेतव्याभ्याम्
भेतव्येभ्यः
पञ्चमी
भेतव्यात् / भेतव्याद्
भेतव्याभ्याम्
भेतव्येभ्यः
षष्ठी
भेतव्यस्य
भेतव्ययोः
भेतव्यानाम्
सप्तमी
भेतव्ये
भेतव्ययोः
भेतव्येषु
 
एक
द्वि
बहु
प्रथमा
भेतव्यः
भेतव्यौ
भेतव्याः
सम्बोधन
भेतव्य
भेतव्यौ
भेतव्याः
द्वितीया
भेतव्यम्
भेतव्यौ
भेतव्यान्
तृतीया
भेतव्येन
भेतव्याभ्याम्
भेतव्यैः
चतुर्थी
भेतव्याय
भेतव्याभ्याम्
भेतव्येभ्यः
पञ्चमी
भेतव्यात् / भेतव्याद्
भेतव्याभ्याम्
भेतव्येभ्यः
षष्ठी
भेतव्यस्य
भेतव्ययोः
भेतव्यानाम्
सप्तमी
भेतव्ये
भेतव्ययोः
भेतव्येषु


अन्याः