भृस्ज् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भृट् / भृड्
भृज्जौ
भृज्जः
सम्बोधन
भृट् / भृड्
भृज्जौ
भृज्जः
द्वितीया
भृज्जम्
भृज्जौ
भृज्जः
तृतीया
भृज्जा
भृड्भ्याम्
भृड्भिः
चतुर्थी
भृज्जे
भृड्भ्याम्
भृड्भ्यः
पञ्चमी
भृज्जः
भृड्भ्याम्
भृड्भ्यः
षष्ठी
भृज्जः
भृज्जोः
भृज्जाम्
सप्तमी
भृज्जि
भृज्जोः
भृट्त्सु / भृट्सु
 
एक
द्वि
बहु
प्रथमा
भृट् / भृड्
भृज्जौ
भृज्जः
सम्बोधन
भृट् / भृड्
भृज्जौ
भृज्जः
द्वितीया
भृज्जम्
भृज्जौ
भृज्जः
तृतीया
भृज्जा
भृड्भ्याम्
भृड्भिः
चतुर्थी
भृज्जे
भृड्भ्याम्
भृड्भ्यः
पञ्चमी
भृज्जः
भृड्भ्याम्
भृड्भ्यः
षष्ठी
भृज्जः
भृज्जोः
भृज्जाम्
सप्तमी
भृज्जि
भृज्जोः
भृट्त्सु / भृट्सु