भृत्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भृत्यः
भृत्यौ
भृत्याः
सम्बोधन
भृत्य
भृत्यौ
भृत्याः
द्वितीया
भृत्यम्
भृत्यौ
भृत्यान्
तृतीया
भृत्येन
भृत्याभ्याम्
भृत्यैः
चतुर्थी
भृत्याय
भृत्याभ्याम्
भृत्येभ्यः
पञ्चमी
भृत्यात् / भृत्याद्
भृत्याभ्याम्
भृत्येभ्यः
षष्ठी
भृत्यस्य
भृत्ययोः
भृत्यानाम्
सप्तमी
भृत्ये
भृत्ययोः
भृत्येषु
 
एक
द्वि
बहु
प्रथमा
भृत्यः
भृत्यौ
भृत्याः
सम्बोधन
भृत्य
भृत्यौ
भृत्याः
द्वितीया
भृत्यम्
भृत्यौ
भृत्यान्
तृतीया
भृत्येन
भृत्याभ्याम्
भृत्यैः
चतुर्थी
भृत्याय
भृत्याभ्याम्
भृत्येभ्यः
पञ्चमी
भृत्यात् / भृत्याद्
भृत्याभ्याम्
भृत्येभ्यः
षष्ठी
भृत्यस्य
भृत्ययोः
भृत्यानाम्
सप्तमी
भृत्ये
भृत्ययोः
भृत्येषु


अन्याः