भृत्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भृत्या
भृत्ये
भृत्याः
सम्बोधन
भृत्ये
भृत्ये
भृत्याः
द्वितीया
भृत्याम्
भृत्ये
भृत्याः
तृतीया
भृत्यया
भृत्याभ्याम्
भृत्याभिः
चतुर्थी
भृत्यायै
भृत्याभ्याम्
भृत्याभ्यः
पञ्चमी
भृत्यायाः
भृत्याभ्याम्
भृत्याभ्यः
षष्ठी
भृत्यायाः
भृत्ययोः
भृत्यानाम्
सप्तमी
भृत्यायाम्
भृत्ययोः
भृत्यासु
 
एक
द्वि
बहु
प्रथमा
भृत्या
भृत्ये
भृत्याः
सम्बोधन
भृत्ये
भृत्ये
भृत्याः
द्वितीया
भृत्याम्
भृत्ये
भृत्याः
तृतीया
भृत्यया
भृत्याभ्याम्
भृत्याभिः
चतुर्थी
भृत्यायै
भृत्याभ्याम्
भृत्याभ्यः
पञ्चमी
भृत्यायाः
भृत्याभ्याम्
भृत्याभ्यः
षष्ठी
भृत्यायाः
भृत्ययोः
भृत्यानाम्
सप्तमी
भृत्यायाम्
भृत्ययोः
भृत्यासु


अन्याः