भृडितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भृडितव्यः
भृडितव्यौ
भृडितव्याः
सम्बोधन
भृडितव्य
भृडितव्यौ
भृडितव्याः
द्वितीया
भृडितव्यम्
भृडितव्यौ
भृडितव्यान्
तृतीया
भृडितव्येन
भृडितव्याभ्याम्
भृडितव्यैः
चतुर्थी
भृडितव्याय
भृडितव्याभ्याम्
भृडितव्येभ्यः
पञ्चमी
भृडितव्यात् / भृडितव्याद्
भृडितव्याभ्याम्
भृडितव्येभ्यः
षष्ठी
भृडितव्यस्य
भृडितव्ययोः
भृडितव्यानाम्
सप्तमी
भृडितव्ये
भृडितव्ययोः
भृडितव्येषु
 
एक
द्वि
बहु
प्रथमा
भृडितव्यः
भृडितव्यौ
भृडितव्याः
सम्बोधन
भृडितव्य
भृडितव्यौ
भृडितव्याः
द्वितीया
भृडितव्यम्
भृडितव्यौ
भृडितव्यान्
तृतीया
भृडितव्येन
भृडितव्याभ्याम्
भृडितव्यैः
चतुर्थी
भृडितव्याय
भृडितव्याभ्याम्
भृडितव्येभ्यः
पञ्चमी
भृडितव्यात् / भृडितव्याद्
भृडितव्याभ्याम्
भृडितव्येभ्यः
षष्ठी
भृडितव्यस्य
भृडितव्ययोः
भृडितव्यानाम्
सप्तमी
भृडितव्ये
भृडितव्ययोः
भृडितव्येषु


अन्याः