भृडित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भृडितः
भृडितौ
भृडिताः
सम्बोधन
भृडित
भृडितौ
भृडिताः
द्वितीया
भृडितम्
भृडितौ
भृडितान्
तृतीया
भृडितेन
भृडिताभ्याम्
भृडितैः
चतुर्थी
भृडिताय
भृडिताभ्याम्
भृडितेभ्यः
पञ्चमी
भृडितात् / भृडिताद्
भृडिताभ्याम्
भृडितेभ्यः
षष्ठी
भृडितस्य
भृडितयोः
भृडितानाम्
सप्तमी
भृडिते
भृडितयोः
भृडितेषु
 
एक
द्वि
बहु
प्रथमा
भृडितः
भृडितौ
भृडिताः
सम्बोधन
भृडित
भृडितौ
भृडिताः
द्वितीया
भृडितम्
भृडितौ
भृडितान्
तृतीया
भृडितेन
भृडिताभ्याम्
भृडितैः
चतुर्थी
भृडिताय
भृडिताभ्याम्
भृडितेभ्यः
पञ्चमी
भृडितात् / भृडिताद्
भृडिताभ्याम्
भृडितेभ्यः
षष्ठी
भृडितस्य
भृडितयोः
भृडितानाम्
सप्तमी
भृडिते
भृडितयोः
भृडितेषु


अन्याः