भृडनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भृडनीयः
भृडनीयौ
भृडनीयाः
सम्बोधन
भृडनीय
भृडनीयौ
भृडनीयाः
द्वितीया
भृडनीयम्
भृडनीयौ
भृडनीयान्
तृतीया
भृडनीयेन
भृडनीयाभ्याम्
भृडनीयैः
चतुर्थी
भृडनीयाय
भृडनीयाभ्याम्
भृडनीयेभ्यः
पञ्चमी
भृडनीयात् / भृडनीयाद्
भृडनीयाभ्याम्
भृडनीयेभ्यः
षष्ठी
भृडनीयस्य
भृडनीययोः
भृडनीयानाम्
सप्तमी
भृडनीये
भृडनीययोः
भृडनीयेषु
 
एक
द्वि
बहु
प्रथमा
भृडनीयः
भृडनीयौ
भृडनीयाः
सम्बोधन
भृडनीय
भृडनीयौ
भृडनीयाः
द्वितीया
भृडनीयम्
भृडनीयौ
भृडनीयान्
तृतीया
भृडनीयेन
भृडनीयाभ्याम्
भृडनीयैः
चतुर्थी
भृडनीयाय
भृडनीयाभ्याम्
भृडनीयेभ्यः
पञ्चमी
भृडनीयात् / भृडनीयाद्
भृडनीयाभ्याम्
भृडनीयेभ्यः
षष्ठी
भृडनीयस्य
भृडनीययोः
भृडनीयानाम्
सप्तमी
भृडनीये
भृडनीययोः
भृडनीयेषु


अन्याः