भृज्जमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भृज्जमानः
भृज्जमानौ
भृज्जमानाः
सम्बोधन
भृज्जमान
भृज्जमानौ
भृज्जमानाः
द्वितीया
भृज्जमानम्
भृज्जमानौ
भृज्जमानान्
तृतीया
भृज्जमानेन
भृज्जमानाभ्याम्
भृज्जमानैः
चतुर्थी
भृज्जमानाय
भृज्जमानाभ्याम्
भृज्जमानेभ्यः
पञ्चमी
भृज्जमानात् / भृज्जमानाद्
भृज्जमानाभ्याम्
भृज्जमानेभ्यः
षष्ठी
भृज्जमानस्य
भृज्जमानयोः
भृज्जमानानाम्
सप्तमी
भृज्जमाने
भृज्जमानयोः
भृज्जमानेषु
 
एक
द्वि
बहु
प्रथमा
भृज्जमानः
भृज्जमानौ
भृज्जमानाः
सम्बोधन
भृज्जमान
भृज्जमानौ
भृज्जमानाः
द्वितीया
भृज्जमानम्
भृज्जमानौ
भृज्जमानान्
तृतीया
भृज्जमानेन
भृज्जमानाभ्याम्
भृज्जमानैः
चतुर्थी
भृज्जमानाय
भृज्जमानाभ्याम्
भृज्जमानेभ्यः
पञ्चमी
भृज्जमानात् / भृज्जमानाद्
भृज्जमानाभ्याम्
भृज्जमानेभ्यः
षष्ठी
भृज्जमानस्य
भृज्जमानयोः
भृज्जमानानाम्
सप्तमी
भृज्जमाने
भृज्जमानयोः
भृज्जमानेषु


अन्याः