भृज्जन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भृज्जन्ती
भृज्जन्त्यौ
भृज्जन्त्यः
सम्बोधन
भृज्जन्ति
भृज्जन्त्यौ
भृज्जन्त्यः
द्वितीया
भृज्जन्तीम्
भृज्जन्त्यौ
भृज्जन्तीः
तृतीया
भृज्जन्त्या
भृज्जन्तीभ्याम्
भृज्जन्तीभिः
चतुर्थी
भृज्जन्त्यै
भृज्जन्तीभ्याम्
भृज्जन्तीभ्यः
पञ्चमी
भृज्जन्त्याः
भृज्जन्तीभ्याम्
भृज्जन्तीभ्यः
षष्ठी
भृज्जन्त्याः
भृज्जन्त्योः
भृज्जन्तीनाम्
सप्तमी
भृज्जन्त्याम्
भृज्जन्त्योः
भृज्जन्तीषु
 
एक
द्वि
बहु
प्रथमा
भृज्जन्ती
भृज्जन्त्यौ
भृज्जन्त्यः
सम्बोधन
भृज्जन्ति
भृज्जन्त्यौ
भृज्जन्त्यः
द्वितीया
भृज्जन्तीम्
भृज्जन्त्यौ
भृज्जन्तीः
तृतीया
भृज्जन्त्या
भृज्जन्तीभ्याम्
भृज्जन्तीभिः
चतुर्थी
भृज्जन्त्यै
भृज्जन्तीभ्याम्
भृज्जन्तीभ्यः
पञ्चमी
भृज्जन्त्याः
भृज्जन्तीभ्याम्
भृज्जन्तीभ्यः
षष्ठी
भृज्जन्त्याः
भृज्जन्त्योः
भृज्जन्तीनाम्
सप्तमी
भृज्जन्त्याम्
भृज्जन्त्योः
भृज्जन्तीषु