भृज्जत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भृज्जत् / भृज्जद्
भृज्जन्ती / भृज्जती
भृज्जन्ति
सम्बोधन
भृज्जत् / भृज्जद्
भृज्जन्ती / भृज्जती
भृज्जन्ति
द्वितीया
भृज्जत् / भृज्जद्
भृज्जन्ती / भृज्जती
भृज्जन्ति
तृतीया
भृज्जता
भृज्जद्भ्याम्
भृज्जद्भिः
चतुर्थी
भृज्जते
भृज्जद्भ्याम्
भृज्जद्भ्यः
पञ्चमी
भृज्जतः
भृज्जद्भ्याम्
भृज्जद्भ्यः
षष्ठी
भृज्जतः
भृज्जतोः
भृज्जताम्
सप्तमी
भृज्जति
भृज्जतोः
भृज्जत्सु
 
एक
द्वि
बहु
प्रथमा
भृज्जत् / भृज्जद्
भृज्जन्ती / भृज्जती
भृज्जन्ति
सम्बोधन
भृज्जत् / भृज्जद्
भृज्जन्ती / भृज्जती
भृज्जन्ति
द्वितीया
भृज्जत् / भृज्जद्
भृज्जन्ती / भृज्जती
भृज्जन्ति
तृतीया
भृज्जता
भृज्जद्भ्याम्
भृज्जद्भिः
चतुर्थी
भृज्जते
भृज्जद्भ्याम्
भृज्जद्भ्यः
पञ्चमी
भृज्जतः
भृज्जद्भ्याम्
भृज्जद्भ्यः
षष्ठी
भृज्जतः
भृज्जतोः
भृज्जताम्
सप्तमी
भृज्जति
भृज्जतोः
भृज्जत्सु


अन्याः