भृज्जत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भृज्जन्
भृज्जन्तौ
भृज्जन्तः
सम्बोधन
भृज्जन्
भृज्जन्तौ
भृज्जन्तः
द्वितीया
भृज्जन्तम्
भृज्जन्तौ
भृज्जतः
तृतीया
भृज्जता
भृज्जद्भ्याम्
भृज्जद्भिः
चतुर्थी
भृज्जते
भृज्जद्भ्याम्
भृज्जद्भ्यः
पञ्चमी
भृज्जतः
भृज्जद्भ्याम्
भृज्जद्भ्यः
षष्ठी
भृज्जतः
भृज्जतोः
भृज्जताम्
सप्तमी
भृज्जति
भृज्जतोः
भृज्जत्सु
 
एक
द्वि
बहु
प्रथमा
भृज्जन्
भृज्जन्तौ
भृज्जन्तः
सम्बोधन
भृज्जन्
भृज्जन्तौ
भृज्जन्तः
द्वितीया
भृज्जन्तम्
भृज्जन्तौ
भृज्जतः
तृतीया
भृज्जता
भृज्जद्भ्याम्
भृज्जद्भिः
चतुर्थी
भृज्जते
भृज्जद्भ्याम्
भृज्जद्भ्यः
पञ्चमी
भृज्जतः
भृज्जद्भ्याम्
भृज्जद्भ्यः
षष्ठी
भृज्जतः
भृज्जतोः
भृज्जताम्
सप्तमी
भृज्जति
भृज्जतोः
भृज्जत्सु


अन्याः