भृक्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भृक्तः
भृक्तौ
भृक्ताः
सम्बोधन
भृक्त
भृक्तौ
भृक्ताः
द्वितीया
भृक्तम्
भृक्तौ
भृक्तान्
तृतीया
भृक्तेन
भृक्ताभ्याम्
भृक्तैः
चतुर्थी
भृक्ताय
भृक्ताभ्याम्
भृक्तेभ्यः
पञ्चमी
भृक्तात् / भृक्ताद्
भृक्ताभ्याम्
भृक्तेभ्यः
षष्ठी
भृक्तस्य
भृक्तयोः
भृक्तानाम्
सप्तमी
भृक्ते
भृक्तयोः
भृक्तेषु
 
एक
द्वि
बहु
प्रथमा
भृक्तः
भृक्तौ
भृक्ताः
सम्बोधन
भृक्त
भृक्तौ
भृक्ताः
द्वितीया
भृक्तम्
भृक्तौ
भृक्तान्
तृतीया
भृक्तेन
भृक्ताभ्याम्
भृक्तैः
चतुर्थी
भृक्ताय
भृक्ताभ्याम्
भृक्तेभ्यः
पञ्चमी
भृक्तात् / भृक्ताद्
भृक्ताभ्याम्
भृक्तेभ्यः
षष्ठी
भृक्तस्य
भृक्तयोः
भृक्तानाम्
सप्तमी
भृक्ते
भृक्तयोः
भृक्तेषु


अन्याः