भृंशितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भृंशितव्यः
भृंशितव्यौ
भृंशितव्याः
सम्बोधन
भृंशितव्य
भृंशितव्यौ
भृंशितव्याः
द्वितीया
भृंशितव्यम्
भृंशितव्यौ
भृंशितव्यान्
तृतीया
भृंशितव्येन
भृंशितव्याभ्याम्
भृंशितव्यैः
चतुर्थी
भृंशितव्याय
भृंशितव्याभ्याम्
भृंशितव्येभ्यः
पञ्चमी
भृंशितव्यात् / भृंशितव्याद्
भृंशितव्याभ्याम्
भृंशितव्येभ्यः
षष्ठी
भृंशितव्यस्य
भृंशितव्ययोः
भृंशितव्यानाम्
सप्तमी
भृंशितव्ये
भृंशितव्ययोः
भृंशितव्येषु
 
एक
द्वि
बहु
प्रथमा
भृंशितव्यः
भृंशितव्यौ
भृंशितव्याः
सम्बोधन
भृंशितव्य
भृंशितव्यौ
भृंशितव्याः
द्वितीया
भृंशितव्यम्
भृंशितव्यौ
भृंशितव्यान्
तृतीया
भृंशितव्येन
भृंशितव्याभ्याम्
भृंशितव्यैः
चतुर्थी
भृंशितव्याय
भृंशितव्याभ्याम्
भृंशितव्येभ्यः
पञ्चमी
भृंशितव्यात् / भृंशितव्याद्
भृंशितव्याभ्याम्
भृंशितव्येभ्यः
षष्ठी
भृंशितव्यस्य
भृंशितव्ययोः
भृंशितव्यानाम्
सप्तमी
भृंशितव्ये
भृंशितव्ययोः
भृंशितव्येषु


अन्याः