भृंशित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भृंशितः
भृंशितौ
भृंशिताः
सम्बोधन
भृंशित
भृंशितौ
भृंशिताः
द्वितीया
भृंशितम्
भृंशितौ
भृंशितान्
तृतीया
भृंशितेन
भृंशिताभ्याम्
भृंशितैः
चतुर्थी
भृंशिताय
भृंशिताभ्याम्
भृंशितेभ्यः
पञ्चमी
भृंशितात् / भृंशिताद्
भृंशिताभ्याम्
भृंशितेभ्यः
षष्ठी
भृंशितस्य
भृंशितयोः
भृंशितानाम्
सप्तमी
भृंशिते
भृंशितयोः
भृंशितेषु
 
एक
द्वि
बहु
प्रथमा
भृंशितः
भृंशितौ
भृंशिताः
सम्बोधन
भृंशित
भृंशितौ
भृंशिताः
द्वितीया
भृंशितम्
भृंशितौ
भृंशितान्
तृतीया
भृंशितेन
भृंशिताभ्याम्
भृंशितैः
चतुर्थी
भृंशिताय
भृंशिताभ्याम्
भृंशितेभ्यः
पञ्चमी
भृंशितात् / भृंशिताद्
भृंशिताभ्याम्
भृंशितेभ्यः
षष्ठी
भृंशितस्य
भृंशितयोः
भृंशितानाम्
सप्तमी
भृंशिते
भृंशितयोः
भृंशितेषु


अन्याः