भृंशयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भृंशयितव्यः
भृंशयितव्यौ
भृंशयितव्याः
सम्बोधन
भृंशयितव्य
भृंशयितव्यौ
भृंशयितव्याः
द्वितीया
भृंशयितव्यम्
भृंशयितव्यौ
भृंशयितव्यान्
तृतीया
भृंशयितव्येन
भृंशयितव्याभ्याम्
भृंशयितव्यैः
चतुर्थी
भृंशयितव्याय
भृंशयितव्याभ्याम्
भृंशयितव्येभ्यः
पञ्चमी
भृंशयितव्यात् / भृंशयितव्याद्
भृंशयितव्याभ्याम्
भृंशयितव्येभ्यः
षष्ठी
भृंशयितव्यस्य
भृंशयितव्ययोः
भृंशयितव्यानाम्
सप्तमी
भृंशयितव्ये
भृंशयितव्ययोः
भृंशयितव्येषु
 
एक
द्वि
बहु
प्रथमा
भृंशयितव्यः
भृंशयितव्यौ
भृंशयितव्याः
सम्बोधन
भृंशयितव्य
भृंशयितव्यौ
भृंशयितव्याः
द्वितीया
भृंशयितव्यम्
भृंशयितव्यौ
भृंशयितव्यान्
तृतीया
भृंशयितव्येन
भृंशयितव्याभ्याम्
भृंशयितव्यैः
चतुर्थी
भृंशयितव्याय
भृंशयितव्याभ्याम्
भृंशयितव्येभ्यः
पञ्चमी
भृंशयितव्यात् / भृंशयितव्याद्
भृंशयितव्याभ्याम्
भृंशयितव्येभ्यः
षष्ठी
भृंशयितव्यस्य
भृंशयितव्ययोः
भृंशयितव्यानाम्
सप्तमी
भृंशयितव्ये
भृंशयितव्ययोः
भृंशयितव्येषु


अन्याः