भृंशमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भृंशमानः
भृंशमानौ
भृंशमानाः
सम्बोधन
भृंशमान
भृंशमानौ
भृंशमानाः
द्वितीया
भृंशमानम्
भृंशमानौ
भृंशमानान्
तृतीया
भृंशमानेन
भृंशमानाभ्याम्
भृंशमानैः
चतुर्थी
भृंशमानाय
भृंशमानाभ्याम्
भृंशमानेभ्यः
पञ्चमी
भृंशमानात् / भृंशमानाद्
भृंशमानाभ्याम्
भृंशमानेभ्यः
षष्ठी
भृंशमानस्य
भृंशमानयोः
भृंशमानानाम्
सप्तमी
भृंशमाने
भृंशमानयोः
भृंशमानेषु
 
एक
द्वि
बहु
प्रथमा
भृंशमानः
भृंशमानौ
भृंशमानाः
सम्बोधन
भृंशमान
भृंशमानौ
भृंशमानाः
द्वितीया
भृंशमानम्
भृंशमानौ
भृंशमानान्
तृतीया
भृंशमानेन
भृंशमानाभ्याम्
भृंशमानैः
चतुर्थी
भृंशमानाय
भृंशमानाभ्याम्
भृंशमानेभ्यः
पञ्चमी
भृंशमानात् / भृंशमानाद्
भृंशमानाभ्याम्
भृंशमानेभ्यः
षष्ठी
भृंशमानस्य
भृंशमानयोः
भृंशमानानाम्
सप्तमी
भृंशमाने
भृंशमानयोः
भृंशमानेषु


अन्याः