भृंशक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भृंशकः
भृंशकौ
भृंशकाः
सम्बोधन
भृंशक
भृंशकौ
भृंशकाः
द्वितीया
भृंशकम्
भृंशकौ
भृंशकान्
तृतीया
भृंशकेन
भृंशकाभ्याम्
भृंशकैः
चतुर्थी
भृंशकाय
भृंशकाभ्याम्
भृंशकेभ्यः
पञ्चमी
भृंशकात् / भृंशकाद्
भृंशकाभ्याम्
भृंशकेभ्यः
षष्ठी
भृंशकस्य
भृंशकयोः
भृंशकानाम्
सप्तमी
भृंशके
भृंशकयोः
भृंशकेषु
 
एक
द्वि
बहु
प्रथमा
भृंशकः
भृंशकौ
भृंशकाः
सम्बोधन
भृंशक
भृंशकौ
भृंशकाः
द्वितीया
भृंशकम्
भृंशकौ
भृंशकान्
तृतीया
भृंशकेन
भृंशकाभ्याम्
भृंशकैः
चतुर्थी
भृंशकाय
भृंशकाभ्याम्
भृंशकेभ्यः
पञ्चमी
भृंशकात् / भृंशकाद्
भृंशकाभ्याम्
भृंशकेभ्यः
षष्ठी
भृंशकस्य
भृंशकयोः
भृंशकानाम्
सप्तमी
भृंशके
भृंशकयोः
भृंशकेषु


अन्याः