भूषितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भूषितव्यः
भूषितव्यौ
भूषितव्याः
सम्बोधन
भूषितव्य
भूषितव्यौ
भूषितव्याः
द्वितीया
भूषितव्यम्
भूषितव्यौ
भूषितव्यान्
तृतीया
भूषितव्येन
भूषितव्याभ्याम्
भूषितव्यैः
चतुर्थी
भूषितव्याय
भूषितव्याभ्याम्
भूषितव्येभ्यः
पञ्चमी
भूषितव्यात् / भूषितव्याद्
भूषितव्याभ्याम्
भूषितव्येभ्यः
षष्ठी
भूषितव्यस्य
भूषितव्ययोः
भूषितव्यानाम्
सप्तमी
भूषितव्ये
भूषितव्ययोः
भूषितव्येषु
 
एक
द्वि
बहु
प्रथमा
भूषितव्यः
भूषितव्यौ
भूषितव्याः
सम्बोधन
भूषितव्य
भूषितव्यौ
भूषितव्याः
द्वितीया
भूषितव्यम्
भूषितव्यौ
भूषितव्यान्
तृतीया
भूषितव्येन
भूषितव्याभ्याम्
भूषितव्यैः
चतुर्थी
भूषितव्याय
भूषितव्याभ्याम्
भूषितव्येभ्यः
पञ्चमी
भूषितव्यात् / भूषितव्याद्
भूषितव्याभ्याम्
भूषितव्येभ्यः
षष्ठी
भूषितव्यस्य
भूषितव्ययोः
भूषितव्यानाम्
सप्तमी
भूषितव्ये
भूषितव्ययोः
भूषितव्येषु


अन्याः