भूषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भूषितः
भूषितौ
भूषिताः
सम्बोधन
भूषित
भूषितौ
भूषिताः
द्वितीया
भूषितम्
भूषितौ
भूषितान्
तृतीया
भूषितेन
भूषिताभ्याम्
भूषितैः
चतुर्थी
भूषिताय
भूषिताभ्याम्
भूषितेभ्यः
पञ्चमी
भूषितात् / भूषिताद्
भूषिताभ्याम्
भूषितेभ्यः
षष्ठी
भूषितस्य
भूषितयोः
भूषितानाम्
सप्तमी
भूषिते
भूषितयोः
भूषितेषु
 
एक
द्वि
बहु
प्रथमा
भूषितः
भूषितौ
भूषिताः
सम्बोधन
भूषित
भूषितौ
भूषिताः
द्वितीया
भूषितम्
भूषितौ
भूषितान्
तृतीया
भूषितेन
भूषिताभ्याम्
भूषितैः
चतुर्थी
भूषिताय
भूषिताभ्याम्
भूषितेभ्यः
पञ्चमी
भूषितात् / भूषिताद्
भूषिताभ्याम्
भूषितेभ्यः
षष्ठी
भूषितस्य
भूषितयोः
भूषितानाम्
सप्तमी
भूषिते
भूषितयोः
भूषितेषु


अन्याः