भूषणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भूषणीयः
भूषणीयौ
भूषणीयाः
सम्बोधन
भूषणीय
भूषणीयौ
भूषणीयाः
द्वितीया
भूषणीयम्
भूषणीयौ
भूषणीयान्
तृतीया
भूषणीयेन
भूषणीयाभ्याम्
भूषणीयैः
चतुर्थी
भूषणीयाय
भूषणीयाभ्याम्
भूषणीयेभ्यः
पञ्चमी
भूषणीयात् / भूषणीयाद्
भूषणीयाभ्याम्
भूषणीयेभ्यः
षष्ठी
भूषणीयस्य
भूषणीययोः
भूषणीयानाम्
सप्तमी
भूषणीये
भूषणीययोः
भूषणीयेषु
 
एक
द्वि
बहु
प्रथमा
भूषणीयः
भूषणीयौ
भूषणीयाः
सम्बोधन
भूषणीय
भूषणीयौ
भूषणीयाः
द्वितीया
भूषणीयम्
भूषणीयौ
भूषणीयान्
तृतीया
भूषणीयेन
भूषणीयाभ्याम्
भूषणीयैः
चतुर्थी
भूषणीयाय
भूषणीयाभ्याम्
भूषणीयेभ्यः
पञ्चमी
भूषणीयात् / भूषणीयाद्
भूषणीयाभ्याम्
भूषणीयेभ्यः
षष्ठी
भूषणीयस्य
भूषणीययोः
भूषणीयानाम्
सप्तमी
भूषणीये
भूषणीययोः
भूषणीयेषु


अन्याः