भूषण शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भूषणम्
भूषणे
भूषणानि
सम्बोधन
भूषण
भूषणे
भूषणानि
द्वितीया
भूषणम्
भूषणे
भूषणानि
तृतीया
भूषणेन
भूषणाभ्याम्
भूषणैः
चतुर्थी
भूषणाय
भूषणाभ्याम्
भूषणेभ्यः
पञ्चमी
भूषणात् / भूषणाद्
भूषणाभ्याम्
भूषणेभ्यः
षष्ठी
भूषणस्य
भूषणयोः
भूषणानाम्
सप्तमी
भूषणे
भूषणयोः
भूषणेषु
 
एक
द्वि
बहु
प्रथमा
भूषणम्
भूषणे
भूषणानि
सम्बोधन
भूषण
भूषणे
भूषणानि
द्वितीया
भूषणम्
भूषणे
भूषणानि
तृतीया
भूषणेन
भूषणाभ्याम्
भूषणैः
चतुर्थी
भूषणाय
भूषणाभ्याम्
भूषणेभ्यः
पञ्चमी
भूषणात् / भूषणाद्
भूषणाभ्याम्
भूषणेभ्यः
षष्ठी
भूषणस्य
भूषणयोः
भूषणानाम्
सप्तमी
भूषणे
भूषणयोः
भूषणेषु


अन्याः