भुज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भुजः
भुजौ
भुजाः
सम्बोधन
भुज
भुजौ
भुजाः
द्वितीया
भुजम्
भुजौ
भुजान्
तृतीया
भुजेन
भुजाभ्याम्
भुजैः
चतुर्थी
भुजाय
भुजाभ्याम्
भुजेभ्यः
पञ्चमी
भुजात् / भुजाद्
भुजाभ्याम्
भुजेभ्यः
षष्ठी
भुजस्य
भुजयोः
भुजानाम्
सप्तमी
भुजे
भुजयोः
भुजेषु
 
एक
द्वि
बहु
प्रथमा
भुजः
भुजौ
भुजाः
सम्बोधन
भुज
भुजौ
भुजाः
द्वितीया
भुजम्
भुजौ
भुजान्
तृतीया
भुजेन
भुजाभ्याम्
भुजैः
चतुर्थी
भुजाय
भुजाभ्याम्
भुजेभ्यः
पञ्चमी
भुजात् / भुजाद्
भुजाभ्याम्
भुजेभ्यः
षष्ठी
भुजस्य
भुजयोः
भुजानाम्
सप्तमी
भुजे
भुजयोः
भुजेषु


अन्याः