भीति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भीतिः
भीती
भीतयः
सम्बोधन
भीते
भीती
भीतयः
द्वितीया
भीतिम्
भीती
भीतीः
तृतीया
भीत्या
भीतिभ्याम्
भीतिभिः
चतुर्थी
भीत्यै / भीतये
भीतिभ्याम्
भीतिभ्यः
पञ्चमी
भीत्याः / भीतेः
भीतिभ्याम्
भीतिभ्यः
षष्ठी
भीत्याः / भीतेः
भीत्योः
भीतीनाम्
सप्तमी
भीत्याम् / भीतौ
भीत्योः
भीतिषु
 
एक
द्वि
बहु
प्रथमा
भीतिः
भीती
भीतयः
सम्बोधन
भीते
भीती
भीतयः
द्वितीया
भीतिम्
भीती
भीतीः
तृतीया
भीत्या
भीतिभ्याम्
भीतिभिः
चतुर्थी
भीत्यै / भीतये
भीतिभ्याम्
भीतिभ्यः
पञ्चमी
भीत्याः / भीतेः
भीतिभ्याम्
भीतिभ्यः
षष्ठी
भीत्याः / भीतेः
भीत्योः
भीतीनाम्
सप्तमी
भीत्याम् / भीतौ
भीत्योः
भीतिषु