भिषज् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भिषक् / भिषग्
भिषजौ
भिषजः
सम्बोधन
भिषक् / भिषग्
भिषजौ
भिषजः
द्वितीया
भिषजम्
भिषजौ
भिषजः
तृतीया
भिषजा
भिषग्भ्याम्
भिषग्भिः
चतुर्थी
भिषजे
भिषग्भ्याम्
भिषग्भ्यः
पञ्चमी
भिषजः
भिषग्भ्याम्
भिषग्भ्यः
षष्ठी
भिषजः
भिषजोः
भिषजाम्
सप्तमी
भिषजि
भिषजोः
भिषक्षु
 
एक
द्वि
बहु
प्रथमा
भिषक् / भिषग्
भिषजौ
भिषजः
सम्बोधन
भिषक् / भिषग्
भिषजौ
भिषजः
द्वितीया
भिषजम्
भिषजौ
भिषजः
तृतीया
भिषजा
भिषग्भ्याम्
भिषग्भिः
चतुर्थी
भिषजे
भिषग्भ्याम्
भिषग्भ्यः
पञ्चमी
भिषजः
भिषग्भ्याम्
भिषग्भ्यः
षष्ठी
भिषजः
भिषजोः
भिषजाम्
सप्तमी
भिषजि
भिषजोः
भिषक्षु


अन्याः