भिन्न शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भिन्नः
भिन्नौ
भिन्नाः
सम्बोधन
भिन्न
भिन्नौ
भिन्नाः
द्वितीया
भिन्नम्
भिन्नौ
भिन्नान्
तृतीया
भिन्नेन
भिन्नाभ्याम्
भिन्नैः
चतुर्थी
भिन्नाय
भिन्नाभ्याम्
भिन्नेभ्यः
पञ्चमी
भिन्नात् / भिन्नाद्
भिन्नाभ्याम्
भिन्नेभ्यः
षष्ठी
भिन्नस्य
भिन्नयोः
भिन्नानाम्
सप्तमी
भिन्ने
भिन्नयोः
भिन्नेषु
 
एक
द्वि
बहु
प्रथमा
भिन्नः
भिन्नौ
भिन्नाः
सम्बोधन
भिन्न
भिन्नौ
भिन्नाः
द्वितीया
भिन्नम्
भिन्नौ
भिन्नान्
तृतीया
भिन्नेन
भिन्नाभ्याम्
भिन्नैः
चतुर्थी
भिन्नाय
भिन्नाभ्याम्
भिन्नेभ्यः
पञ्चमी
भिन्नात् / भिन्नाद्
भिन्नाभ्याम्
भिन्नेभ्यः
षष्ठी
भिन्नस्य
भिन्नयोः
भिन्नानाम्
सप्तमी
भिन्ने
भिन्नयोः
भिन्नेषु


अन्याः