भिन्दितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भिन्दितव्यः
भिन्दितव्यौ
भिन्दितव्याः
सम्बोधन
भिन्दितव्य
भिन्दितव्यौ
भिन्दितव्याः
द्वितीया
भिन्दितव्यम्
भिन्दितव्यौ
भिन्दितव्यान्
तृतीया
भिन्दितव्येन
भिन्दितव्याभ्याम्
भिन्दितव्यैः
चतुर्थी
भिन्दितव्याय
भिन्दितव्याभ्याम्
भिन्दितव्येभ्यः
पञ्चमी
भिन्दितव्यात् / भिन्दितव्याद्
भिन्दितव्याभ्याम्
भिन्दितव्येभ्यः
षष्ठी
भिन्दितव्यस्य
भिन्दितव्ययोः
भिन्दितव्यानाम्
सप्तमी
भिन्दितव्ये
भिन्दितव्ययोः
भिन्दितव्येषु
 
एक
द्वि
बहु
प्रथमा
भिन्दितव्यः
भिन्दितव्यौ
भिन्दितव्याः
सम्बोधन
भिन्दितव्य
भिन्दितव्यौ
भिन्दितव्याः
द्वितीया
भिन्दितव्यम्
भिन्दितव्यौ
भिन्दितव्यान्
तृतीया
भिन्दितव्येन
भिन्दितव्याभ्याम्
भिन्दितव्यैः
चतुर्थी
भिन्दितव्याय
भिन्दितव्याभ्याम्
भिन्दितव्येभ्यः
पञ्चमी
भिन्दितव्यात् / भिन्दितव्याद्
भिन्दितव्याभ्याम्
भिन्दितव्येभ्यः
षष्ठी
भिन्दितव्यस्य
भिन्दितव्ययोः
भिन्दितव्यानाम्
सप्तमी
भिन्दितव्ये
भिन्दितव्ययोः
भिन्दितव्येषु


अन्याः