भिन्दक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भिन्दकः
भिन्दकौ
भिन्दकाः
सम्बोधन
भिन्दक
भिन्दकौ
भिन्दकाः
द्वितीया
भिन्दकम्
भिन्दकौ
भिन्दकान्
तृतीया
भिन्दकेन
भिन्दकाभ्याम्
भिन्दकैः
चतुर्थी
भिन्दकाय
भिन्दकाभ्याम्
भिन्दकेभ्यः
पञ्चमी
भिन्दकात् / भिन्दकाद्
भिन्दकाभ्याम्
भिन्दकेभ्यः
षष्ठी
भिन्दकस्य
भिन्दकयोः
भिन्दकानाम्
सप्तमी
भिन्दके
भिन्दकयोः
भिन्दकेषु
 
एक
द्वि
बहु
प्रथमा
भिन्दकः
भिन्दकौ
भिन्दकाः
सम्बोधन
भिन्दक
भिन्दकौ
भिन्दकाः
द्वितीया
भिन्दकम्
भिन्दकौ
भिन्दकान्
तृतीया
भिन्दकेन
भिन्दकाभ्याम्
भिन्दकैः
चतुर्थी
भिन्दकाय
भिन्दकाभ्याम्
भिन्दकेभ्यः
पञ्चमी
भिन्दकात् / भिन्दकाद्
भिन्दकाभ्याम्
भिन्दकेभ्यः
षष्ठी
भिन्दकस्य
भिन्दकयोः
भिन्दकानाम्
सप्तमी
भिन्दके
भिन्दकयोः
भिन्दकेषु


अन्याः