भिक्षितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भिक्षितव्यः
भिक्षितव्यौ
भिक्षितव्याः
सम्बोधन
भिक्षितव्य
भिक्षितव्यौ
भिक्षितव्याः
द्वितीया
भिक्षितव्यम्
भिक्षितव्यौ
भिक्षितव्यान्
तृतीया
भिक्षितव्येन
भिक्षितव्याभ्याम्
भिक्षितव्यैः
चतुर्थी
भिक्षितव्याय
भिक्षितव्याभ्याम्
भिक्षितव्येभ्यः
पञ्चमी
भिक्षितव्यात् / भिक्षितव्याद्
भिक्षितव्याभ्याम्
भिक्षितव्येभ्यः
षष्ठी
भिक्षितव्यस्य
भिक्षितव्ययोः
भिक्षितव्यानाम्
सप्तमी
भिक्षितव्ये
भिक्षितव्ययोः
भिक्षितव्येषु
 
एक
द्वि
बहु
प्रथमा
भिक्षितव्यः
भिक्षितव्यौ
भिक्षितव्याः
सम्बोधन
भिक्षितव्य
भिक्षितव्यौ
भिक्षितव्याः
द्वितीया
भिक्षितव्यम्
भिक्षितव्यौ
भिक्षितव्यान्
तृतीया
भिक्षितव्येन
भिक्षितव्याभ्याम्
भिक्षितव्यैः
चतुर्थी
भिक्षितव्याय
भिक्षितव्याभ्याम्
भिक्षितव्येभ्यः
पञ्चमी
भिक्षितव्यात् / भिक्षितव्याद्
भिक्षितव्याभ्याम्
भिक्षितव्येभ्यः
षष्ठी
भिक्षितव्यस्य
भिक्षितव्ययोः
भिक्षितव्यानाम्
सप्तमी
भिक्षितव्ये
भिक्षितव्ययोः
भिक्षितव्येषु


अन्याः