भिक्षित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भिक्षितः
भिक्षितौ
भिक्षिताः
सम्बोधन
भिक्षित
भिक्षितौ
भिक्षिताः
द्वितीया
भिक्षितम्
भिक्षितौ
भिक्षितान्
तृतीया
भिक्षितेन
भिक्षिताभ्याम्
भिक्षितैः
चतुर्थी
भिक्षिताय
भिक्षिताभ्याम्
भिक्षितेभ्यः
पञ्चमी
भिक्षितात् / भिक्षिताद्
भिक्षिताभ्याम्
भिक्षितेभ्यः
षष्ठी
भिक्षितस्य
भिक्षितयोः
भिक्षितानाम्
सप्तमी
भिक्षिते
भिक्षितयोः
भिक्षितेषु
 
एक
द्वि
बहु
प्रथमा
भिक्षितः
भिक्षितौ
भिक्षिताः
सम्बोधन
भिक्षित
भिक्षितौ
भिक्षिताः
द्वितीया
भिक्षितम्
भिक्षितौ
भिक्षितान्
तृतीया
भिक्षितेन
भिक्षिताभ्याम्
भिक्षितैः
चतुर्थी
भिक्षिताय
भिक्षिताभ्याम्
भिक्षितेभ्यः
पञ्चमी
भिक्षितात् / भिक्षिताद्
भिक्षिताभ्याम्
भिक्षितेभ्यः
षष्ठी
भिक्षितस्य
भिक्षितयोः
भिक्षितानाम्
सप्तमी
भिक्षिते
भिक्षितयोः
भिक्षितेषु


अन्याः