भिक्षमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भिक्षमाणः
भिक्षमाणौ
भिक्षमाणाः
सम्बोधन
भिक्षमाण
भिक्षमाणौ
भिक्षमाणाः
द्वितीया
भिक्षमाणम्
भिक्षमाणौ
भिक्षमाणान्
तृतीया
भिक्षमाणेन
भिक्षमाणाभ्याम्
भिक्षमाणैः
चतुर्थी
भिक्षमाणाय
भिक्षमाणाभ्याम्
भिक्षमाणेभ्यः
पञ्चमी
भिक्षमाणात् / भिक्षमाणाद्
भिक्षमाणाभ्याम्
भिक्षमाणेभ्यः
षष्ठी
भिक्षमाणस्य
भिक्षमाणयोः
भिक्षमाणानाम्
सप्तमी
भिक्षमाणे
भिक्षमाणयोः
भिक्षमाणेषु
 
एक
द्वि
बहु
प्रथमा
भिक्षमाणः
भिक्षमाणौ
भिक्षमाणाः
सम्बोधन
भिक्षमाण
भिक्षमाणौ
भिक्षमाणाः
द्वितीया
भिक्षमाणम्
भिक्षमाणौ
भिक्षमाणान्
तृतीया
भिक्षमाणेन
भिक्षमाणाभ्याम्
भिक्षमाणैः
चतुर्थी
भिक्षमाणाय
भिक्षमाणाभ्याम्
भिक्षमाणेभ्यः
पञ्चमी
भिक्षमाणात् / भिक्षमाणाद्
भिक्षमाणाभ्याम्
भिक्षमाणेभ्यः
षष्ठी
भिक्षमाणस्य
भिक्षमाणयोः
भिक्षमाणानाम्
सप्तमी
भिक्षमाणे
भिक्षमाणयोः
भिक्षमाणेषु


अन्याः