भिक्षणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भिक्षणीयः
भिक्षणीयौ
भिक्षणीयाः
सम्बोधन
भिक्षणीय
भिक्षणीयौ
भिक्षणीयाः
द्वितीया
भिक्षणीयम्
भिक्षणीयौ
भिक्षणीयान्
तृतीया
भिक्षणीयेन
भिक्षणीयाभ्याम्
भिक्षणीयैः
चतुर्थी
भिक्षणीयाय
भिक्षणीयाभ्याम्
भिक्षणीयेभ्यः
पञ्चमी
भिक्षणीयात् / भिक्षणीयाद्
भिक्षणीयाभ्याम्
भिक्षणीयेभ्यः
षष्ठी
भिक्षणीयस्य
भिक्षणीययोः
भिक्षणीयानाम्
सप्तमी
भिक्षणीये
भिक्षणीययोः
भिक्षणीयेषु
 
एक
द्वि
बहु
प्रथमा
भिक्षणीयः
भिक्षणीयौ
भिक्षणीयाः
सम्बोधन
भिक्षणीय
भिक्षणीयौ
भिक्षणीयाः
द्वितीया
भिक्षणीयम्
भिक्षणीयौ
भिक्षणीयान्
तृतीया
भिक्षणीयेन
भिक्षणीयाभ्याम्
भिक्षणीयैः
चतुर्थी
भिक्षणीयाय
भिक्षणीयाभ्याम्
भिक्षणीयेभ्यः
पञ्चमी
भिक्षणीयात् / भिक्षणीयाद्
भिक्षणीयाभ्याम्
भिक्षणीयेभ्यः
षष्ठी
भिक्षणीयस्य
भिक्षणीययोः
भिक्षणीयानाम्
सप्तमी
भिक्षणीये
भिक्षणीययोः
भिक्षणीयेषु


अन्याः