भासितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भासितव्यः
भासितव्यौ
भासितव्याः
सम्बोधन
भासितव्य
भासितव्यौ
भासितव्याः
द्वितीया
भासितव्यम्
भासितव्यौ
भासितव्यान्
तृतीया
भासितव्येन
भासितव्याभ्याम्
भासितव्यैः
चतुर्थी
भासितव्याय
भासितव्याभ्याम्
भासितव्येभ्यः
पञ्चमी
भासितव्यात् / भासितव्याद्
भासितव्याभ्याम्
भासितव्येभ्यः
षष्ठी
भासितव्यस्य
भासितव्ययोः
भासितव्यानाम्
सप्तमी
भासितव्ये
भासितव्ययोः
भासितव्येषु
 
एक
द्वि
बहु
प्रथमा
भासितव्यः
भासितव्यौ
भासितव्याः
सम्बोधन
भासितव्य
भासितव्यौ
भासितव्याः
द्वितीया
भासितव्यम्
भासितव्यौ
भासितव्यान्
तृतीया
भासितव्येन
भासितव्याभ्याम्
भासितव्यैः
चतुर्थी
भासितव्याय
भासितव्याभ्याम्
भासितव्येभ्यः
पञ्चमी
भासितव्यात् / भासितव्याद्
भासितव्याभ्याम्
भासितव्येभ्यः
षष्ठी
भासितव्यस्य
भासितव्ययोः
भासितव्यानाम्
सप्तमी
भासितव्ये
भासितव्ययोः
भासितव्येषु


अन्याः