भासित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भासितः
भासितौ
भासिताः
सम्बोधन
भासित
भासितौ
भासिताः
द्वितीया
भासितम्
भासितौ
भासितान्
तृतीया
भासितेन
भासिताभ्याम्
भासितैः
चतुर्थी
भासिताय
भासिताभ्याम्
भासितेभ्यः
पञ्चमी
भासितात् / भासिताद्
भासिताभ्याम्
भासितेभ्यः
षष्ठी
भासितस्य
भासितयोः
भासितानाम्
सप्तमी
भासिते
भासितयोः
भासितेषु
 
एक
द्वि
बहु
प्रथमा
भासितः
भासितौ
भासिताः
सम्बोधन
भासित
भासितौ
भासिताः
द्वितीया
भासितम्
भासितौ
भासितान्
तृतीया
भासितेन
भासिताभ्याम्
भासितैः
चतुर्थी
भासिताय
भासिताभ्याम्
भासितेभ्यः
पञ्चमी
भासितात् / भासिताद्
भासिताभ्याम्
भासितेभ्यः
षष्ठी
भासितस्य
भासितयोः
भासितानाम्
सप्तमी
भासिते
भासितयोः
भासितेषु


अन्याः