भासनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भासनीयः
भासनीयौ
भासनीयाः
सम्बोधन
भासनीय
भासनीयौ
भासनीयाः
द्वितीया
भासनीयम्
भासनीयौ
भासनीयान्
तृतीया
भासनीयेन
भासनीयाभ्याम्
भासनीयैः
चतुर्थी
भासनीयाय
भासनीयाभ्याम्
भासनीयेभ्यः
पञ्चमी
भासनीयात् / भासनीयाद्
भासनीयाभ्याम्
भासनीयेभ्यः
षष्ठी
भासनीयस्य
भासनीययोः
भासनीयानाम्
सप्तमी
भासनीये
भासनीययोः
भासनीयेषु
 
एक
द्वि
बहु
प्रथमा
भासनीयः
भासनीयौ
भासनीयाः
सम्बोधन
भासनीय
भासनीयौ
भासनीयाः
द्वितीया
भासनीयम्
भासनीयौ
भासनीयान्
तृतीया
भासनीयेन
भासनीयाभ्याम्
भासनीयैः
चतुर्थी
भासनीयाय
भासनीयाभ्याम्
भासनीयेभ्यः
पञ्चमी
भासनीयात् / भासनीयाद्
भासनीयाभ्याम्
भासनीयेभ्यः
षष्ठी
भासनीयस्य
भासनीययोः
भासनीयानाम्
सप्तमी
भासनीये
भासनीययोः
भासनीयेषु


अन्याः