भासक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भासकः
भासकौ
भासकाः
सम्बोधन
भासक
भासकौ
भासकाः
द्वितीया
भासकम्
भासकौ
भासकान्
तृतीया
भासकेन
भासकाभ्याम्
भासकैः
चतुर्थी
भासकाय
भासकाभ्याम्
भासकेभ्यः
पञ्चमी
भासकात् / भासकाद्
भासकाभ्याम्
भासकेभ्यः
षष्ठी
भासकस्य
भासकयोः
भासकानाम्
सप्तमी
भासके
भासकयोः
भासकेषु
 
एक
द्वि
बहु
प्रथमा
भासकः
भासकौ
भासकाः
सम्बोधन
भासक
भासकौ
भासकाः
द्वितीया
भासकम्
भासकौ
भासकान्
तृतीया
भासकेन
भासकाभ्याम्
भासकैः
चतुर्थी
भासकाय
भासकाभ्याम्
भासकेभ्यः
पञ्चमी
भासकात् / भासकाद्
भासकाभ्याम्
भासकेभ्यः
षष्ठी
भासकस्य
भासकयोः
भासकानाम्
सप्तमी
भासके
भासकयोः
भासकेषु


अन्याः