भाष्यकार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भाष्यकारः
भाष्यकारौ
भाष्यकाराः
सम्बोधन
भाष्यकार
भाष्यकारौ
भाष्यकाराः
द्वितीया
भाष्यकारम्
भाष्यकारौ
भाष्यकारान्
तृतीया
भाष्यकारेण
भाष्यकाराभ्याम्
भाष्यकारैः
चतुर्थी
भाष्यकाराय
भाष्यकाराभ्याम्
भाष्यकारेभ्यः
पञ्चमी
भाष्यकारात् / भाष्यकाराद्
भाष्यकाराभ्याम्
भाष्यकारेभ्यः
षष्ठी
भाष्यकारस्य
भाष्यकारयोः
भाष्यकाराणाम्
सप्तमी
भाष्यकारे
भाष्यकारयोः
भाष्यकारेषु
 
एक
द्वि
बहु
प्रथमा
भाष्यकारः
भाष्यकारौ
भाष्यकाराः
सम्बोधन
भाष्यकार
भाष्यकारौ
भाष्यकाराः
द्वितीया
भाष्यकारम्
भाष्यकारौ
भाष्यकारान्
तृतीया
भाष्यकारेण
भाष्यकाराभ्याम्
भाष्यकारैः
चतुर्थी
भाष्यकाराय
भाष्यकाराभ्याम्
भाष्यकारेभ्यः
पञ्चमी
भाष्यकारात् / भाष्यकाराद्
भाष्यकाराभ्याम्
भाष्यकारेभ्यः
षष्ठी
भाष्यकारस्य
भाष्यकारयोः
भाष्यकाराणाम्
सप्तमी
भाष्यकारे
भाष्यकारयोः
भाष्यकारेषु