भाषितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भाषितव्यः
भाषितव्यौ
भाषितव्याः
सम्बोधन
भाषितव्य
भाषितव्यौ
भाषितव्याः
द्वितीया
भाषितव्यम्
भाषितव्यौ
भाषितव्यान्
तृतीया
भाषितव्येन
भाषितव्याभ्याम्
भाषितव्यैः
चतुर्थी
भाषितव्याय
भाषितव्याभ्याम्
भाषितव्येभ्यः
पञ्चमी
भाषितव्यात् / भाषितव्याद्
भाषितव्याभ्याम्
भाषितव्येभ्यः
षष्ठी
भाषितव्यस्य
भाषितव्ययोः
भाषितव्यानाम्
सप्तमी
भाषितव्ये
भाषितव्ययोः
भाषितव्येषु
 
एक
द्वि
बहु
प्रथमा
भाषितव्यः
भाषितव्यौ
भाषितव्याः
सम्बोधन
भाषितव्य
भाषितव्यौ
भाषितव्याः
द्वितीया
भाषितव्यम्
भाषितव्यौ
भाषितव्यान्
तृतीया
भाषितव्येन
भाषितव्याभ्याम्
भाषितव्यैः
चतुर्थी
भाषितव्याय
भाषितव्याभ्याम्
भाषितव्येभ्यः
पञ्चमी
भाषितव्यात् / भाषितव्याद्
भाषितव्याभ्याम्
भाषितव्येभ्यः
षष्ठी
भाषितव्यस्य
भाषितव्ययोः
भाषितव्यानाम्
सप्तमी
भाषितव्ये
भाषितव्ययोः
भाषितव्येषु


अन्याः